Daśamodhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

दशमोधिकारः

daśamodhikāraḥ



uddānam



ādiḥ siddhiḥ śaraṇaṃ gotraṃ citte tathaiva cotpādaḥ|

svaparārthastatvārthaḥ prabhāvaparipākabodhiśca||1||



jātā jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca|

abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca||2||



hāryā kīrṇā'vyāvakīrṇā vipakṣairhīnodārā āvṛtā'nāvṛtā ca|

yuktā'yuktā saṃbhṛtā'saṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ||3||



amanaskārabāhulyaṃ kauśīdyaṃ yogavibhramaḥ|

kumitraṃ śubhadaurbālyamayoniśomanaskriyā||4||



pramādo'lpaśrutatvaṃ ca śrutacintālpatuṣṭatā|

śamamātrābhimānaśca tathā 'parijayo mataḥ||5||



anudvegastathodvega āvṛtiścāpyayuktatā|

asaṃbhṛtiśca vijñeyā'dhimuktiparipanthatā||6||



puṇyaṃ mahadakaukṛtyaṃ saumanasyaṃ sukhaṃ mahat|

avipraṇāśaḥ sthairyaṃ ca viśeṣagamanaṃ tathā||7||



dharmābhisamayaścātha svaparārthāptirūttamā|

kṣiprābhijñatvamete hi anuśaṃsādhimuktitaḥ||8||



kāmināṃ sā śvasadṛśī kūrmaprakhyā samādhinām|

bhṛtyopamā svārthināṃ sā rājaprakhyā parārthinām||9||



tathā kāmisthātṛsvaparajanakṛtyārthamudite

viśeṣo vijñeyaḥ satatamadhimuktayā vividhayā|

mahāyāne tasya vidhivadiha matvā paramatāṃ

bhṛśaṃ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt||10||



manuṣa[ṣya] bhūtāḥ saṃbodhiṃ prāpnuvanti pratikṣaṇam|

aprameyā yataḥ sattvā layaṃ nāto'dhivāsayet||11||



yathā puṇyaṃ prasavate pareṣāṃ bhojanaṃ dadat|

na tu svayaṃ sa bhuñjānastathā puṇyamahodayaḥ||12||



sūtrokto labhyate dharmātparārthāśrayadeśitāt|

na tu svārthāśrayāddharmāddeśitādupalabhyate||13||



iti vipulagatau mahogha[mahārya]dharme janiya[parijanayan?] sadā matiṃmānmahādhimuktim|

vipulasatatapuṇyatadvivṛddhiṃ vrajati guṇairasamairmahātmatāṃ ca||14||



|| mahāyānasūtrālaṃkāre adhimuktyadhikāro daśamaḥ||